Declension table of ?śarabhārcanapaddhati

Deva

FeminineSingularDualPlural
Nominativeśarabhārcanapaddhatiḥ śarabhārcanapaddhatī śarabhārcanapaddhatayaḥ
Vocativeśarabhārcanapaddhate śarabhārcanapaddhatī śarabhārcanapaddhatayaḥ
Accusativeśarabhārcanapaddhatim śarabhārcanapaddhatī śarabhārcanapaddhatīḥ
Instrumentalśarabhārcanapaddhatyā śarabhārcanapaddhatibhyām śarabhārcanapaddhatibhiḥ
Dativeśarabhārcanapaddhatyai śarabhārcanapaddhataye śarabhārcanapaddhatibhyām śarabhārcanapaddhatibhyaḥ
Ablativeśarabhārcanapaddhatyāḥ śarabhārcanapaddhateḥ śarabhārcanapaddhatibhyām śarabhārcanapaddhatibhyaḥ
Genitiveśarabhārcanapaddhatyāḥ śarabhārcanapaddhateḥ śarabhārcanapaddhatyoḥ śarabhārcanapaddhatīnām
Locativeśarabhārcanapaddhatyām śarabhārcanapaddhatau śarabhārcanapaddhatyoḥ śarabhārcanapaddhatiṣu

Compound śarabhārcanapaddhati -

Adverb -śarabhārcanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria