Declension table of ?śarabhāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśarabhāṣṭakam śarabhāṣṭake śarabhāṣṭakāni
Vocativeśarabhāṣṭaka śarabhāṣṭake śarabhāṣṭakāni
Accusativeśarabhāṣṭakam śarabhāṣṭake śarabhāṣṭakāni
Instrumentalśarabhāṣṭakena śarabhāṣṭakābhyām śarabhāṣṭakaiḥ
Dativeśarabhāṣṭakāya śarabhāṣṭakābhyām śarabhāṣṭakebhyaḥ
Ablativeśarabhāṣṭakāt śarabhāṣṭakābhyām śarabhāṣṭakebhyaḥ
Genitiveśarabhāṣṭakasya śarabhāṣṭakayoḥ śarabhāṣṭakānām
Locativeśarabhāṣṭake śarabhāṣṭakayoḥ śarabhāṣṭakeṣu

Compound śarabhāṣṭaka -

Adverb -śarabhāṣṭakam -śarabhāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria