Declension table of ?śarāvaraṇa

Deva

NeuterSingularDualPlural
Nominativeśarāvaraṇam śarāvaraṇe śarāvaraṇāni
Vocativeśarāvaraṇa śarāvaraṇe śarāvaraṇāni
Accusativeśarāvaraṇam śarāvaraṇe śarāvaraṇāni
Instrumentalśarāvaraṇena śarāvaraṇābhyām śarāvaraṇaiḥ
Dativeśarāvaraṇāya śarāvaraṇābhyām śarāvaraṇebhyaḥ
Ablativeśarāvaraṇāt śarāvaraṇābhyām śarāvaraṇebhyaḥ
Genitiveśarāvaraṇasya śarāvaraṇayoḥ śarāvaraṇānām
Locativeśarāvaraṇe śarāvaraṇayoḥ śarāvaraṇeṣu

Compound śarāvaraṇa -

Adverb -śarāvaraṇam -śarāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria