Declension table of ?śarāvara

Deva

NeuterSingularDualPlural
Nominativeśarāvaram śarāvare śarāvarāṇi
Vocativeśarāvara śarāvare śarāvarāṇi
Accusativeśarāvaram śarāvare śarāvarāṇi
Instrumentalśarāvareṇa śarāvarābhyām śarāvaraiḥ
Dativeśarāvarāya śarāvarābhyām śarāvarebhyaḥ
Ablativeśarāvarāt śarāvarābhyām śarāvarebhyaḥ
Genitiveśarāvarasya śarāvarayoḥ śarāvarāṇām
Locativeśarāvare śarāvarayoḥ śarāvareṣu

Compound śarāvara -

Adverb -śarāvaram -śarāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria