Declension table of ?śarāvakurda

Deva

MasculineSingularDualPlural
Nominativeśarāvakurdaḥ śarāvakurdau śarāvakurdāḥ
Vocativeśarāvakurda śarāvakurdau śarāvakurdāḥ
Accusativeśarāvakurdam śarāvakurdau śarāvakurdān
Instrumentalśarāvakurdena śarāvakurdābhyām śarāvakurdaiḥ śarāvakurdebhiḥ
Dativeśarāvakurdāya śarāvakurdābhyām śarāvakurdebhyaḥ
Ablativeśarāvakurdāt śarāvakurdābhyām śarāvakurdebhyaḥ
Genitiveśarāvakurdasya śarāvakurdayoḥ śarāvakurdānām
Locativeśarāvakurde śarāvakurdayoḥ śarāvakurdeṣu

Compound śarāvakurda -

Adverb -śarāvakurdam -śarāvakurdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria