Declension table of ?śarāvāpa

Deva

MasculineSingularDualPlural
Nominativeśarāvāpaḥ śarāvāpau śarāvāpāḥ
Vocativeśarāvāpa śarāvāpau śarāvāpāḥ
Accusativeśarāvāpam śarāvāpau śarāvāpān
Instrumentalśarāvāpeṇa śarāvāpābhyām śarāvāpaiḥ śarāvāpebhiḥ
Dativeśarāvāpāya śarāvāpābhyām śarāvāpebhyaḥ
Ablativeśarāvāpāt śarāvāpābhyām śarāvāpebhyaḥ
Genitiveśarāvāpasya śarāvāpayoḥ śarāvāpāṇām
Locativeśarāvāpe śarāvāpayoḥ śarāvāpeṣu

Compound śarāvāpa -

Adverb -śarāvāpam -śarāvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria