Declension table of śarāru

Deva

MasculineSingularDualPlural
Nominativeśarāruḥ śarārū śarāravaḥ
Vocativeśarāro śarārū śarāravaḥ
Accusativeśarārum śarārū śarārūn
Instrumentalśarāruṇā śarārubhyām śarārubhiḥ
Dativeśarārave śarārubhyām śarārubhyaḥ
Ablativeśarāroḥ śarārubhyām śarārubhyaḥ
Genitiveśarāroḥ śarārvoḥ śarārūṇām
Locativeśarārau śarārvoḥ śarāruṣu

Compound śarāru -

Adverb -śarāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria