Declension table of ?śarāropa

Deva

MasculineSingularDualPlural
Nominativeśarāropaḥ śarāropau śarāropāḥ
Vocativeśarāropa śarāropau śarāropāḥ
Accusativeśarāropam śarāropau śarāropān
Instrumentalśarāropeṇa śarāropābhyām śarāropaiḥ śarāropebhiḥ
Dativeśarāropāya śarāropābhyām śarāropebhyaḥ
Ablativeśarāropāt śarāropābhyām śarāropebhyaḥ
Genitiveśarāropasya śarāropayoḥ śarāropāṇām
Locativeśarārope śarāropayoḥ śarāropeṣu

Compound śarāropa -

Adverb -śarāropam -śarāropāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria