Declension table of ?śarāka

Deva

MasculineSingularDualPlural
Nominativeśarākaḥ śarākau śarākāḥ
Vocativeśarāka śarākau śarākāḥ
Accusativeśarākam śarākau śarākān
Instrumentalśarākeṇa śarākābhyām śarākaiḥ śarākebhiḥ
Dativeśarākāya śarākābhyām śarākebhyaḥ
Ablativeśarākāt śarākābhyām śarākebhyaḥ
Genitiveśarākasya śarākayoḥ śarākāṇām
Locativeśarāke śarākayoḥ śarākeṣu

Compound śarāka -

Adverb -śarākam -śarākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria