Declension table of śarāhata

Deva

MasculineSingularDualPlural
Nominativeśarāhataḥ śarāhatau śarāhatāḥ
Vocativeśarāhata śarāhatau śarāhatāḥ
Accusativeśarāhatam śarāhatau śarāhatān
Instrumentalśarāhatena śarāhatābhyām śarāhataiḥ śarāhatebhiḥ
Dativeśarāhatāya śarāhatābhyām śarāhatebhyaḥ
Ablativeśarāhatāt śarāhatābhyām śarāhatebhyaḥ
Genitiveśarāhatasya śarāhatayoḥ śarāhatānām
Locativeśarāhate śarāhatayoḥ śarāhateṣu

Compound śarāhata -

Adverb -śarāhatam -śarāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria