Declension table of ?śarāgrya

Deva

MasculineSingularDualPlural
Nominativeśarāgryaḥ śarāgryau śarāgryāḥ
Vocativeśarāgrya śarāgryau śarāgryāḥ
Accusativeśarāgryam śarāgryau śarāgryān
Instrumentalśarāgryeṇa śarāgryābhyām śarāgryaiḥ śarāgryebhiḥ
Dativeśarāgryāya śarāgryābhyām śarāgryebhyaḥ
Ablativeśarāgryāt śarāgryābhyām śarāgryebhyaḥ
Genitiveśarāgryasya śarāgryayoḥ śarāgryāṇām
Locativeśarāgrye śarāgryayoḥ śarāgryeṣu

Compound śarāgrya -

Adverb -śarāgryam -śarāgryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria