Declension table of ?śarāgniparimāṇa

Deva

NeuterSingularDualPlural
Nominativeśarāgniparimāṇam śarāgniparimāṇe śarāgniparimāṇāni
Vocativeśarāgniparimāṇa śarāgniparimāṇe śarāgniparimāṇāni
Accusativeśarāgniparimāṇam śarāgniparimāṇe śarāgniparimāṇāni
Instrumentalśarāgniparimāṇena śarāgniparimāṇābhyām śarāgniparimāṇaiḥ
Dativeśarāgniparimāṇāya śarāgniparimāṇābhyām śarāgniparimāṇebhyaḥ
Ablativeśarāgniparimāṇāt śarāgniparimāṇābhyām śarāgniparimāṇebhyaḥ
Genitiveśarāgniparimāṇasya śarāgniparimāṇayoḥ śarāgniparimāṇānām
Locativeśarāgniparimāṇe śarāgniparimāṇayoḥ śarāgniparimāṇeṣu

Compound śarāgniparimāṇa -

Adverb -śarāgniparimāṇam -śarāgniparimāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria