Declension table of ?śarādāna

Deva

NeuterSingularDualPlural
Nominativeśarādānam śarādāne śarādānāni
Vocativeśarādāna śarādāne śarādānāni
Accusativeśarādānam śarādāne śarādānāni
Instrumentalśarādānena śarādānābhyām śarādānaiḥ
Dativeśarādānāya śarādānābhyām śarādānebhyaḥ
Ablativeśarādānāt śarādānābhyām śarādānebhyaḥ
Genitiveśarādānasya śarādānayoḥ śarādānānām
Locativeśarādāne śarādānayoḥ śarādāneṣu

Compound śarādāna -

Adverb -śarādānam -śarādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria