Declension table of ?śarābhyāsa

Deva

MasculineSingularDualPlural
Nominativeśarābhyāsaḥ śarābhyāsau śarābhyāsāḥ
Vocativeśarābhyāsa śarābhyāsau śarābhyāsāḥ
Accusativeśarābhyāsam śarābhyāsau śarābhyāsān
Instrumentalśarābhyāsena śarābhyāsābhyām śarābhyāsaiḥ śarābhyāsebhiḥ
Dativeśarābhyāsāya śarābhyāsābhyām śarābhyāsebhyaḥ
Ablativeśarābhyāsāt śarābhyāsābhyām śarābhyāsebhyaḥ
Genitiveśarābhyāsasya śarābhyāsayoḥ śarābhyāsānām
Locativeśarābhyāse śarābhyāsayoḥ śarābhyāseṣu

Compound śarābhyāsa -

Adverb -śarābhyāsam -śarābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria