Declension table of ?śarāḍi

Deva

FeminineSingularDualPlural
Nominativeśarāḍiḥ śarāḍī śarāḍayaḥ
Vocativeśarāḍe śarāḍī śarāḍayaḥ
Accusativeśarāḍim śarāḍī śarāḍīḥ
Instrumentalśarāḍyā śarāḍibhyām śarāḍibhiḥ
Dativeśarāḍyai śarāḍaye śarāḍibhyām śarāḍibhyaḥ
Ablativeśarāḍyāḥ śarāḍeḥ śarāḍibhyām śarāḍibhyaḥ
Genitiveśarāḍyāḥ śarāḍeḥ śarāḍyoḥ śarāḍīnām
Locativeśarāḍyām śarāḍau śarāḍyoḥ śarāḍiṣu

Compound śarāḍi -

Adverb -śarāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria