Declension table of ?śaraṇyu

Deva

MasculineSingularDualPlural
Nominativeśaraṇyuḥ śaraṇyū śaraṇyavaḥ
Vocativeśaraṇyo śaraṇyū śaraṇyavaḥ
Accusativeśaraṇyum śaraṇyū śaraṇyūn
Instrumentalśaraṇyunā śaraṇyubhyām śaraṇyubhiḥ
Dativeśaraṇyave śaraṇyubhyām śaraṇyubhyaḥ
Ablativeśaraṇyoḥ śaraṇyubhyām śaraṇyubhyaḥ
Genitiveśaraṇyoḥ śaraṇyvoḥ śaraṇyūnām
Locativeśaraṇyau śaraṇyvoḥ śaraṇyuṣu

Compound śaraṇyu -

Adverb -śaraṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria