Declension table of ?śaraṇyapuramāhātmya

Deva

NeuterSingularDualPlural
Nominativeśaraṇyapuramāhātmyam śaraṇyapuramāhātmye śaraṇyapuramāhātmyāni
Vocativeśaraṇyapuramāhātmya śaraṇyapuramāhātmye śaraṇyapuramāhātmyāni
Accusativeśaraṇyapuramāhātmyam śaraṇyapuramāhātmye śaraṇyapuramāhātmyāni
Instrumentalśaraṇyapuramāhātmyena śaraṇyapuramāhātmyābhyām śaraṇyapuramāhātmyaiḥ
Dativeśaraṇyapuramāhātmyāya śaraṇyapuramāhātmyābhyām śaraṇyapuramāhātmyebhyaḥ
Ablativeśaraṇyapuramāhātmyāt śaraṇyapuramāhātmyābhyām śaraṇyapuramāhātmyebhyaḥ
Genitiveśaraṇyapuramāhātmyasya śaraṇyapuramāhātmyayoḥ śaraṇyapuramāhātmyānām
Locativeśaraṇyapuramāhātmye śaraṇyapuramāhātmyayoḥ śaraṇyapuramāhātmyeṣu

Compound śaraṇyapuramāhātmya -

Adverb -śaraṇyapuramāhātmyam -śaraṇyapuramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria