Declension table of ?śaraṇi

Deva

FeminineSingularDualPlural
Nominativeśaraṇiḥ śaraṇī śaraṇayaḥ
Vocativeśaraṇe śaraṇī śaraṇayaḥ
Accusativeśaraṇim śaraṇī śaraṇīḥ
Instrumentalśaraṇyā śaraṇibhyām śaraṇibhiḥ
Dativeśaraṇyai śaraṇaye śaraṇibhyām śaraṇibhyaḥ
Ablativeśaraṇyāḥ śaraṇeḥ śaraṇibhyām śaraṇibhyaḥ
Genitiveśaraṇyāḥ śaraṇeḥ śaraṇyoḥ śaraṇīnām
Locativeśaraṇyām śaraṇau śaraṇyoḥ śaraṇiṣu

Compound śaraṇi -

Adverb -śaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria