Declension table of ?śaraṇaiṣin

Deva

NeuterSingularDualPlural
Nominativeśaraṇaiṣi śaraṇaiṣiṇī śaraṇaiṣīṇi
Vocativeśaraṇaiṣin śaraṇaiṣi śaraṇaiṣiṇī śaraṇaiṣīṇi
Accusativeśaraṇaiṣi śaraṇaiṣiṇī śaraṇaiṣīṇi
Instrumentalśaraṇaiṣiṇā śaraṇaiṣibhyām śaraṇaiṣibhiḥ
Dativeśaraṇaiṣiṇe śaraṇaiṣibhyām śaraṇaiṣibhyaḥ
Ablativeśaraṇaiṣiṇaḥ śaraṇaiṣibhyām śaraṇaiṣibhyaḥ
Genitiveśaraṇaiṣiṇaḥ śaraṇaiṣiṇoḥ śaraṇaiṣiṇām
Locativeśaraṇaiṣiṇi śaraṇaiṣiṇoḥ śaraṇaiṣiṣu

Compound śaraṇaiṣi -

Adverb -śaraṇaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria