Declension table of ?śaraṇaiṣin

Deva

MasculineSingularDualPlural
Nominativeśaraṇaiṣī śaraṇaiṣiṇau śaraṇaiṣiṇaḥ
Vocativeśaraṇaiṣin śaraṇaiṣiṇau śaraṇaiṣiṇaḥ
Accusativeśaraṇaiṣiṇam śaraṇaiṣiṇau śaraṇaiṣiṇaḥ
Instrumentalśaraṇaiṣiṇā śaraṇaiṣibhyām śaraṇaiṣibhiḥ
Dativeśaraṇaiṣiṇe śaraṇaiṣibhyām śaraṇaiṣibhyaḥ
Ablativeśaraṇaiṣiṇaḥ śaraṇaiṣibhyām śaraṇaiṣibhyaḥ
Genitiveśaraṇaiṣiṇaḥ śaraṇaiṣiṇoḥ śaraṇaiṣiṇām
Locativeśaraṇaiṣiṇi śaraṇaiṣiṇoḥ śaraṇaiṣiṣu

Compound śaraṇaiṣi -

Adverb -śaraṇaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria