Declension table of ?śaraṇāgatidīpikā

Deva

FeminineSingularDualPlural
Nominativeśaraṇāgatidīpikā śaraṇāgatidīpike śaraṇāgatidīpikāḥ
Vocativeśaraṇāgatidīpike śaraṇāgatidīpike śaraṇāgatidīpikāḥ
Accusativeśaraṇāgatidīpikām śaraṇāgatidīpike śaraṇāgatidīpikāḥ
Instrumentalśaraṇāgatidīpikayā śaraṇāgatidīpikābhyām śaraṇāgatidīpikābhiḥ
Dativeśaraṇāgatidīpikāyai śaraṇāgatidīpikābhyām śaraṇāgatidīpikābhyaḥ
Ablativeśaraṇāgatidīpikāyāḥ śaraṇāgatidīpikābhyām śaraṇāgatidīpikābhyaḥ
Genitiveśaraṇāgatidīpikāyāḥ śaraṇāgatidīpikayoḥ śaraṇāgatidīpikānām
Locativeśaraṇāgatidīpikāyām śaraṇāgatidīpikayoḥ śaraṇāgatidīpikāsu

Adverb -śaraṇāgatidīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria