Declension table of śaraṇāgati

Deva

FeminineSingularDualPlural
Nominativeśaraṇāgatiḥ śaraṇāgatī śaraṇāgatayaḥ
Vocativeśaraṇāgate śaraṇāgatī śaraṇāgatayaḥ
Accusativeśaraṇāgatim śaraṇāgatī śaraṇāgatīḥ
Instrumentalśaraṇāgatyā śaraṇāgatibhyām śaraṇāgatibhiḥ
Dativeśaraṇāgatyai śaraṇāgataye śaraṇāgatibhyām śaraṇāgatibhyaḥ
Ablativeśaraṇāgatyāḥ śaraṇāgateḥ śaraṇāgatibhyām śaraṇāgatibhyaḥ
Genitiveśaraṇāgatyāḥ śaraṇāgateḥ śaraṇāgatyoḥ śaraṇāgatīnām
Locativeśaraṇāgatyām śaraṇāgatau śaraṇāgatyoḥ śaraṇāgatiṣu

Compound śaraṇāgati -

Adverb -śaraṇāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria