Declension table of ?śaraṇāgatahantṛ

Deva

MasculineSingularDualPlural
Nominativeśaraṇāgatahantā śaraṇāgatahantārau śaraṇāgatahantāraḥ
Vocativeśaraṇāgatahantaḥ śaraṇāgatahantārau śaraṇāgatahantāraḥ
Accusativeśaraṇāgatahantāram śaraṇāgatahantārau śaraṇāgatahantṝn
Instrumentalśaraṇāgatahantrā śaraṇāgatahantṛbhyām śaraṇāgatahantṛbhiḥ
Dativeśaraṇāgatahantre śaraṇāgatahantṛbhyām śaraṇāgatahantṛbhyaḥ
Ablativeśaraṇāgatahantuḥ śaraṇāgatahantṛbhyām śaraṇāgatahantṛbhyaḥ
Genitiveśaraṇāgatahantuḥ śaraṇāgatahantroḥ śaraṇāgatahantṝṇām
Locativeśaraṇāgatahantari śaraṇāgatahantroḥ śaraṇāgatahantṛṣu

Compound śaraṇāgatahantṛ -

Adverb -śaraṇāgatahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria