Declension table of ?śaraṇāgatā

Deva

FeminineSingularDualPlural
Nominativeśaraṇāgatā śaraṇāgate śaraṇāgatāḥ
Vocativeśaraṇāgate śaraṇāgate śaraṇāgatāḥ
Accusativeśaraṇāgatām śaraṇāgate śaraṇāgatāḥ
Instrumentalśaraṇāgatayā śaraṇāgatābhyām śaraṇāgatābhiḥ
Dativeśaraṇāgatāyai śaraṇāgatābhyām śaraṇāgatābhyaḥ
Ablativeśaraṇāgatāyāḥ śaraṇāgatābhyām śaraṇāgatābhyaḥ
Genitiveśaraṇāgatāyāḥ śaraṇāgatayoḥ śaraṇāgatānām
Locativeśaraṇāgatāyām śaraṇāgatayoḥ śaraṇāgatāsu

Adverb -śaraṇāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria