Declension table of śaraṇāgata

Deva

NeuterSingularDualPlural
Nominativeśaraṇāgatam śaraṇāgate śaraṇāgatāni
Vocativeśaraṇāgata śaraṇāgate śaraṇāgatāni
Accusativeśaraṇāgatam śaraṇāgate śaraṇāgatāni
Instrumentalśaraṇāgatena śaraṇāgatābhyām śaraṇāgataiḥ
Dativeśaraṇāgatāya śaraṇāgatābhyām śaraṇāgatebhyaḥ
Ablativeśaraṇāgatāt śaraṇāgatābhyām śaraṇāgatebhyaḥ
Genitiveśaraṇāgatasya śaraṇāgatayoḥ śaraṇāgatānām
Locativeśaraṇāgate śaraṇāgatayoḥ śaraṇāgateṣu

Compound śaraṇāgata -

Adverb -śaraṇāgatam -śaraṇāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria