Declension table of śaraṇāgata

Deva

MasculineSingularDualPlural
Nominativeśaraṇāgataḥ śaraṇāgatau śaraṇāgatāḥ
Vocativeśaraṇāgata śaraṇāgatau śaraṇāgatāḥ
Accusativeśaraṇāgatam śaraṇāgatau śaraṇāgatān
Instrumentalśaraṇāgatena śaraṇāgatābhyām śaraṇāgataiḥ śaraṇāgatebhiḥ
Dativeśaraṇāgatāya śaraṇāgatābhyām śaraṇāgatebhyaḥ
Ablativeśaraṇāgatāt śaraṇāgatābhyām śaraṇāgatebhyaḥ
Genitiveśaraṇāgatasya śaraṇāgatayoḥ śaraṇāgatānām
Locativeśaraṇāgate śaraṇāgatayoḥ śaraṇāgateṣu

Compound śaraṇāgata -

Adverb -śaraṇāgatam -śaraṇāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria