Declension table of ?śaraṇādhikāramañjarī

Deva

FeminineSingularDualPlural
Nominativeśaraṇādhikāramañjarī śaraṇādhikāramañjaryau śaraṇādhikāramañjaryaḥ
Vocativeśaraṇādhikāramañjari śaraṇādhikāramañjaryau śaraṇādhikāramañjaryaḥ
Accusativeśaraṇādhikāramañjarīm śaraṇādhikāramañjaryau śaraṇādhikāramañjarīḥ
Instrumentalśaraṇādhikāramañjaryā śaraṇādhikāramañjarībhyām śaraṇādhikāramañjarībhiḥ
Dativeśaraṇādhikāramañjaryai śaraṇādhikāramañjarībhyām śaraṇādhikāramañjarībhyaḥ
Ablativeśaraṇādhikāramañjaryāḥ śaraṇādhikāramañjarībhyām śaraṇādhikāramañjarībhyaḥ
Genitiveśaraṇādhikāramañjaryāḥ śaraṇādhikāramañjaryoḥ śaraṇādhikāramañjarīṇām
Locativeśaraṇādhikāramañjaryām śaraṇādhikāramañjaryoḥ śaraṇādhikāramañjarīṣu

Compound śaraṇādhikāramañjari - śaraṇādhikāramañjarī -

Adverb -śaraṇādhikāramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria