Declension table of ?śaraṇaṅgata

Deva

NeuterSingularDualPlural
Nominativeśaraṇaṅgatam śaraṇaṅgate śaraṇaṅgatāni
Vocativeśaraṇaṅgata śaraṇaṅgate śaraṇaṅgatāni
Accusativeśaraṇaṅgatam śaraṇaṅgate śaraṇaṅgatāni
Instrumentalśaraṇaṅgatena śaraṇaṅgatābhyām śaraṇaṅgataiḥ
Dativeśaraṇaṅgatāya śaraṇaṅgatābhyām śaraṇaṅgatebhyaḥ
Ablativeśaraṇaṅgatāt śaraṇaṅgatābhyām śaraṇaṅgatebhyaḥ
Genitiveśaraṇaṅgatasya śaraṇaṅgatayoḥ śaraṇaṅgatānām
Locativeśaraṇaṅgate śaraṇaṅgatayoḥ śaraṇaṅgateṣu

Compound śaraṇaṅgata -

Adverb -śaraṇaṅgatam -śaraṇaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria