Declension table of ?śaraṇḍa

Deva

MasculineSingularDualPlural
Nominativeśaraṇḍaḥ śaraṇḍau śaraṇḍāḥ
Vocativeśaraṇḍa śaraṇḍau śaraṇḍāḥ
Accusativeśaraṇḍam śaraṇḍau śaraṇḍān
Instrumentalśaraṇḍena śaraṇḍābhyām śaraṇḍaiḥ śaraṇḍebhiḥ
Dativeśaraṇḍāya śaraṇḍābhyām śaraṇḍebhyaḥ
Ablativeśaraṇḍāt śaraṇḍābhyām śaraṇḍebhyaḥ
Genitiveśaraṇḍasya śaraṇḍayoḥ śaraṇḍānām
Locativeśaraṇḍe śaraṇḍayoḥ śaraṇḍeṣu

Compound śaraṇḍa -

Adverb -śaraṇḍam -śaraṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria