Declension table of ?śapva

Deva

MasculineSingularDualPlural
Nominativeśapvaḥ śapvau śapvāḥ
Vocativeśapva śapvau śapvāḥ
Accusativeśapvam śapvau śapvān
Instrumentalśapvena śapvābhyām śapvaiḥ śapvebhiḥ
Dativeśapvāya śapvābhyām śapvebhyaḥ
Ablativeśapvāt śapvābhyām śapvebhyaḥ
Genitiveśapvasya śapvayoḥ śapvānām
Locativeśapve śapvayoḥ śapveṣu

Compound śapva -

Adverb -śapvam -śapvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria