Declension table of ?śapitā

Deva

FeminineSingularDualPlural
Nominativeśapitā śapite śapitāḥ
Vocativeśapite śapite śapitāḥ
Accusativeśapitām śapite śapitāḥ
Instrumentalśapitayā śapitābhyām śapitābhiḥ
Dativeśapitāyai śapitābhyām śapitābhyaḥ
Ablativeśapitāyāḥ śapitābhyām śapitābhyaḥ
Genitiveśapitāyāḥ śapitayoḥ śapitānām
Locativeśapitāyām śapitayoḥ śapitāsu

Adverb -śapitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria