Declension table of ?śaphararūpa

Deva

NeuterSingularDualPlural
Nominativeśaphararūpam śaphararūpe śaphararūpāṇi
Vocativeśaphararūpa śaphararūpe śaphararūpāṇi
Accusativeśaphararūpam śaphararūpe śaphararūpāṇi
Instrumentalśaphararūpeṇa śaphararūpābhyām śaphararūpaiḥ
Dativeśaphararūpāya śaphararūpābhyām śaphararūpebhyaḥ
Ablativeśaphararūpāt śaphararūpābhyām śaphararūpebhyaḥ
Genitiveśaphararūpasya śaphararūpayoḥ śaphararūpāṇām
Locativeśaphararūpe śaphararūpayoḥ śaphararūpeṣu

Compound śaphararūpa -

Adverb -śaphararūpam -śaphararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria