Declension table of ?śapharādhipa

Deva

MasculineSingularDualPlural
Nominativeśapharādhipaḥ śapharādhipau śapharādhipāḥ
Vocativeśapharādhipa śapharādhipau śapharādhipāḥ
Accusativeśapharādhipam śapharādhipau śapharādhipān
Instrumentalśapharādhipena śapharādhipābhyām śapharādhipaiḥ śapharādhipebhiḥ
Dativeśapharādhipāya śapharādhipābhyām śapharādhipebhyaḥ
Ablativeśapharādhipāt śapharādhipābhyām śapharādhipebhyaḥ
Genitiveśapharādhipasya śapharādhipayoḥ śapharādhipānām
Locativeśapharādhipe śapharādhipayoḥ śapharādhipeṣu

Compound śapharādhipa -

Adverb -śapharādhipam -śapharādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria