Declension table of ?śaphagraha

Deva

MasculineSingularDualPlural
Nominativeśaphagrahaḥ śaphagrahau śaphagrahāḥ
Vocativeśaphagraha śaphagrahau śaphagrahāḥ
Accusativeśaphagraham śaphagrahau śaphagrahān
Instrumentalśaphagraheṇa śaphagrahābhyām śaphagrahaiḥ śaphagrahebhiḥ
Dativeśaphagrahāya śaphagrahābhyām śaphagrahebhyaḥ
Ablativeśaphagrahāt śaphagrahābhyām śaphagrahebhyaḥ
Genitiveśaphagrahasya śaphagrahayoḥ śaphagrahāṇām
Locativeśaphagrahe śaphagrahayoḥ śaphagraheṣu

Compound śaphagraha -

Adverb -śaphagraham -śaphagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria