Declension table of ?śaphacyutā

Deva

FeminineSingularDualPlural
Nominativeśaphacyutā śaphacyute śaphacyutāḥ
Vocativeśaphacyute śaphacyute śaphacyutāḥ
Accusativeśaphacyutām śaphacyute śaphacyutāḥ
Instrumentalśaphacyutayā śaphacyutābhyām śaphacyutābhiḥ
Dativeśaphacyutāyai śaphacyutābhyām śaphacyutābhyaḥ
Ablativeśaphacyutāyāḥ śaphacyutābhyām śaphacyutābhyaḥ
Genitiveśaphacyutāyāḥ śaphacyutayoḥ śaphacyutānām
Locativeśaphacyutāyām śaphacyutayoḥ śaphacyutāsu

Adverb -śaphacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria