Declension table of ?śaphacyuta

Deva

NeuterSingularDualPlural
Nominativeśaphacyutam śaphacyute śaphacyutāni
Vocativeśaphacyuta śaphacyute śaphacyutāni
Accusativeśaphacyutam śaphacyute śaphacyutāni
Instrumentalśaphacyutena śaphacyutābhyām śaphacyutaiḥ
Dativeśaphacyutāya śaphacyutābhyām śaphacyutebhyaḥ
Ablativeśaphacyutāt śaphacyutābhyām śaphacyutebhyaḥ
Genitiveśaphacyutasya śaphacyutayoḥ śaphacyutānām
Locativeśaphacyute śaphacyutayoḥ śaphacyuteṣu

Compound śaphacyuta -

Adverb -śaphacyutam -śaphacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria