Declension table of ?śaphacyuta

Deva

MasculineSingularDualPlural
Nominativeśaphacyutaḥ śaphacyutau śaphacyutāḥ
Vocativeśaphacyuta śaphacyutau śaphacyutāḥ
Accusativeśaphacyutam śaphacyutau śaphacyutān
Instrumentalśaphacyutena śaphacyutābhyām śaphacyutaiḥ śaphacyutebhiḥ
Dativeśaphacyutāya śaphacyutābhyām śaphacyutebhyaḥ
Ablativeśaphacyutāt śaphacyutābhyām śaphacyutebhyaḥ
Genitiveśaphacyutasya śaphacyutayoḥ śaphacyutānām
Locativeśaphacyute śaphacyutayoḥ śaphacyuteṣu

Compound śaphacyuta -

Adverb -śaphacyutam -śaphacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria