Declension table of ?śaphāruj

Deva

MasculineSingularDualPlural
Nominativeśaphāruk śaphārujau śaphārujaḥ
Vocativeśaphāruk śaphārujau śaphārujaḥ
Accusativeśaphārujam śaphārujau śaphārujaḥ
Instrumentalśaphārujā śaphārugbhyām śaphārugbhiḥ
Dativeśaphāruje śaphārugbhyām śaphārugbhyaḥ
Ablativeśaphārujaḥ śaphārugbhyām śaphārugbhyaḥ
Genitiveśaphārujaḥ śaphārujoḥ śaphārujām
Locativeśaphāruji śaphārujoḥ śaphārukṣu

Compound śaphāruk -

Adverb -śaphāruk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria