Declension table of ?śapathayopanī

Deva

FeminineSingularDualPlural
Nominativeśapathayopanī śapathayopanyau śapathayopanyaḥ
Vocativeśapathayopani śapathayopanyau śapathayopanyaḥ
Accusativeśapathayopanīm śapathayopanyau śapathayopanīḥ
Instrumentalśapathayopanyā śapathayopanībhyām śapathayopanībhiḥ
Dativeśapathayopanyai śapathayopanībhyām śapathayopanībhyaḥ
Ablativeśapathayopanyāḥ śapathayopanībhyām śapathayopanībhyaḥ
Genitiveśapathayopanyāḥ śapathayopanyoḥ śapathayopanīnām
Locativeśapathayopanyām śapathayopanyoḥ śapathayopanīṣu

Compound śapathayopani - śapathayopanī -

Adverb -śapathayopani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria