Declension table of ?śapathayāvana

Deva

MasculineSingularDualPlural
Nominativeśapathayāvanaḥ śapathayāvanau śapathayāvanāḥ
Vocativeśapathayāvana śapathayāvanau śapathayāvanāḥ
Accusativeśapathayāvanam śapathayāvanau śapathayāvanān
Instrumentalśapathayāvanena śapathayāvanābhyām śapathayāvanaiḥ śapathayāvanebhiḥ
Dativeśapathayāvanāya śapathayāvanābhyām śapathayāvanebhyaḥ
Ablativeśapathayāvanāt śapathayāvanābhyām śapathayāvanebhyaḥ
Genitiveśapathayāvanasya śapathayāvanayoḥ śapathayāvanānām
Locativeśapathayāvane śapathayāvanayoḥ śapathayāvaneṣu

Compound śapathayāvana -

Adverb -śapathayāvanam -śapathayāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria