Declension table of śapatha

Deva

MasculineSingularDualPlural
Nominativeśapathaḥ śapathau śapathāḥ
Vocativeśapatha śapathau śapathāḥ
Accusativeśapatham śapathau śapathān
Instrumentalśapathena śapathābhyām śapathaiḥ śapathebhiḥ
Dativeśapathāya śapathābhyām śapathebhyaḥ
Ablativeśapathāt śapathābhyām śapathebhyaḥ
Genitiveśapathasya śapathayoḥ śapathānām
Locativeśapathe śapathayoḥ śapatheṣu

Compound śapatha -

Adverb -śapatham -śapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria