Declension table of ?śanyaṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśanyaṣṭakam śanyaṣṭake śanyaṣṭakāni
Vocativeśanyaṣṭaka śanyaṣṭake śanyaṣṭakāni
Accusativeśanyaṣṭakam śanyaṣṭake śanyaṣṭakāni
Instrumentalśanyaṣṭakena śanyaṣṭakābhyām śanyaṣṭakaiḥ
Dativeśanyaṣṭakāya śanyaṣṭakābhyām śanyaṣṭakebhyaḥ
Ablativeśanyaṣṭakāt śanyaṣṭakābhyām śanyaṣṭakebhyaḥ
Genitiveśanyaṣṭakasya śanyaṣṭakayoḥ śanyaṣṭakānām
Locativeśanyaṣṭake śanyaṣṭakayoḥ śanyaṣṭakeṣu

Compound śanyaṣṭaka -

Adverb -śanyaṣṭakam -śanyaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria