Declension table of ?śantiva

Deva

NeuterSingularDualPlural
Nominativeśantivam śantive śantivāni
Vocativeśantiva śantive śantivāni
Accusativeśantivam śantive śantivāni
Instrumentalśantivena śantivābhyām śantivaiḥ
Dativeśantivāya śantivābhyām śantivebhyaḥ
Ablativeśantivāt śantivābhyām śantivebhyaḥ
Genitiveśantivasya śantivayoḥ śantivānām
Locativeśantive śantivayoḥ śantiveṣu

Compound śantiva -

Adverb -śantivam -śantivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria