Declension table of ?śantiva

Deva

MasculineSingularDualPlural
Nominativeśantivaḥ śantivau śantivāḥ
Vocativeśantiva śantivau śantivāḥ
Accusativeśantivam śantivau śantivān
Instrumentalśantivena śantivābhyām śantivaiḥ śantivebhiḥ
Dativeśantivāya śantivābhyām śantivebhyaḥ
Ablativeśantivāt śantivābhyām śantivebhyaḥ
Genitiveśantivasya śantivayoḥ śantivānām
Locativeśantive śantivayoḥ śantiveṣu

Compound śantiva -

Adverb -śantivam -śantivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria