Declension table of ?śanti

Deva

NeuterSingularDualPlural
Nominativeśanti śantinī śantīni
Vocativeśanti śantinī śantīni
Accusativeśanti śantinī śantīni
Instrumentalśantinā śantibhyām śantibhiḥ
Dativeśantine śantibhyām śantibhyaḥ
Ablativeśantinaḥ śantibhyām śantibhyaḥ
Genitiveśantinaḥ śantinoḥ śantīnām
Locativeśantini śantinoḥ śantiṣu

Compound śanti -

Adverb -śanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria