Declension table of ?śanti

Deva

MasculineSingularDualPlural
Nominativeśantiḥ śantī śantayaḥ
Vocativeśante śantī śantayaḥ
Accusativeśantim śantī śantīn
Instrumentalśantinā śantibhyām śantibhiḥ
Dativeśantaye śantibhyām śantibhyaḥ
Ablativeśanteḥ śantibhyām śantibhyaḥ
Genitiveśanteḥ śantyoḥ śantīnām
Locativeśantau śantyoḥ śantiṣu

Compound śanti -

Adverb -śanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria