Declension table of ?śanta

Deva

MasculineSingularDualPlural
Nominativeśantaḥ śantau śantāḥ
Vocativeśanta śantau śantāḥ
Accusativeśantam śantau śantān
Instrumentalśantena śantābhyām śantaiḥ śantebhiḥ
Dativeśantāya śantābhyām śantebhyaḥ
Ablativeśantāt śantābhyām śantebhyaḥ
Genitiveśantasya śantayoḥ śantānām
Locativeśante śantayoḥ śanteṣu

Compound śanta -

Adverb -śantam -śantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria