Declension table of ?śanotsāha

Deva

MasculineSingularDualPlural
Nominativeśanotsāhaḥ śanotsāhau śanotsāhāḥ
Vocativeśanotsāha śanotsāhau śanotsāhāḥ
Accusativeśanotsāham śanotsāhau śanotsāhān
Instrumentalśanotsāhena śanotsāhābhyām śanotsāhaiḥ śanotsāhebhiḥ
Dativeśanotsāhāya śanotsāhābhyām śanotsāhebhyaḥ
Ablativeśanotsāhāt śanotsāhābhyām śanotsāhebhyaḥ
Genitiveśanotsāhasya śanotsāhayoḥ śanotsāhānām
Locativeśanotsāhe śanotsāhayoḥ śanotsāheṣu

Compound śanotsāha -

Adverb -śanotsāham -śanotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria