Declension table of ?śannamala

Deva

NeuterSingularDualPlural
Nominativeśannamalam śannamale śannamalāni
Vocativeśannamala śannamale śannamalāni
Accusativeśannamalam śannamale śannamalāni
Instrumentalśannamalena śannamalābhyām śannamalaiḥ
Dativeśannamalāya śannamalābhyām śannamalebhyaḥ
Ablativeśannamalāt śannamalābhyām śannamalebhyaḥ
Genitiveśannamalasya śannamalayoḥ śannamalānām
Locativeśannamale śannamalayoḥ śannamaleṣu

Compound śannamala -

Adverb -śannamalam -śannamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria