Declension table of ?śanivāsara

Deva

MasculineSingularDualPlural
Nominativeśanivāsaraḥ śanivāsarau śanivāsarāḥ
Vocativeśanivāsara śanivāsarau śanivāsarāḥ
Accusativeśanivāsaram śanivāsarau śanivāsarān
Instrumentalśanivāsareṇa śanivāsarābhyām śanivāsaraiḥ śanivāsarebhiḥ
Dativeśanivāsarāya śanivāsarābhyām śanivāsarebhyaḥ
Ablativeśanivāsarāt śanivāsarābhyām śanivāsarebhyaḥ
Genitiveśanivāsarasya śanivāsarayoḥ śanivāsarāṇām
Locativeśanivāsare śanivāsarayoḥ śanivāsareṣu

Compound śanivāsara -

Adverb -śanivāsaram -śanivāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria